Ṣaṣṭhamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

षष्ठमः

6



66. yāvanti śrāvakagaṇāḥ prasavanti puṇyaṃ

dānaṃ ca śīlamapi bhāvanasaṃprayuktam|

sa hi bodhisattva anumodana ekacitte

na ca sarvaśrāvakagaṇe siya puṇyaskandho||1||



67. ye buddhakoṭiniyutā purimā vyatītā

ye vā anantabahukṣetrasahasrakoṭayaḥ|

tiṣṭhanti ye'pi parinirvṛta lokanāthā

deśanti dharmaratanaṃ dukhasaṃkṣayāya||2||



68. prathamaṃ upādu varabodhayi cittupādo

yāvat su dharmakṣayakālu vināyakānām|

ekasmi tatra ciya teṣa jināna puṇyaṃ

saha yukta pāramita ye'pi ca buddhadharmāḥ||3||



69. yaścaiva buddhatanayāna (ca) śrāvakāṇāṃ

śaikṣa aśaikṣa kuśalāsrava nāsravāśca|

paripiṇḍayitva anumodayi bodhisattvo

sarvaṃ ca nāmayi jagārthanidāna bodhi||4||



70. pariṇāmayantu yadi vartati cittasaṃjñā

tatha bodhisattvapariṇāmana sattvasaṃjñā|

saṃjñāya dṛṣṭisthitu citta trisaṅgayukto

pariṇāmitaṃ na bhavatī upalabhyamānam||5||



71. saci eva jānati nirudhyati kṣīṇadharmā

taccaita kṣīṇa pariṇāmayiṣyanti yatra|

na ca dharma dharmi pariṇāmayate kadācit

pariṇāmitaṃ bhavati eva prajānamāne||6||



72. saci so nimitta kurute na ca mānayāti

atha ānimitta pariṇāmita bhonti bodhau|

viṣasṛṣṭa bhojanu yathaiva kriyāpraṇīto

tatha śukladharmaupalambha jinena ukto||7||



73. tasmā hu nāmapariṇāmana śikṣitavyā

yatha te jinā kuśala eva prajānayanti|

yajjātiyo'yaṃ prabhavo yadalakṣaṇaṃ ca

anumodamī tatha tathā pariṇāmayāmi||8||



74. evaṃ ca puṇya pariṇāmayamāna bodhau

na ca so hi buddha kṣipate jina uktavādī|

yāvanti loki upalambhikabodhisattvā

abhibhonti sarvi pariṇāmayamāna śūro||9||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmanumodanāparivarto nāma ṣaṣṭhamaḥ||